B 108-21 Vajravarāhīyogarājastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 108/21
Title: Vajravarāhīyogarājastotra
Dimensions: 18 x 7.5 cm x 29 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 4/1035
Remarks:


Reel No. B 108-21 Inventory No. 105225

Title #Herukādyavajravārāhīyogarājottamottama

Remarks In the Preliminary Title List the title is given as Vajravarāhīyogarājastotra.

Subject Bauddha Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material Thyāsaphu

State complete

Size 18.0 x 7.5 cm

Folios *29

Lines per Folio 7

Foliation none

Place of Deposit NAK

Accession No. 4/1035

Manuscript Features

Excerpts

Beginning

oṁ namaḥ śrī3herukādyaśrīvajravārāhīyogarājottamotta[ma]m āha || ||

athātaḥ saṃpravakṣyāmi yogo rājottamottamaṃ ||

ṣaṭcakrasya yathāyogaṃ yogata⟨ṃ⟩ntād vini[[rga]]taṃ ||

jihvātālugatāṃ kṛtvā yogī yogaparo bhavet ||

vīrasya vīrarajohvāyāṃ jihvātālutale punaḥ || (fol. *1r1–3)

End

sarvvatrailokyaṃ †carīraṃ† bhagavaṃtaṃ sādhakottamaḥ ||

(eṣa)⟨||⟩ vīro mahāvīraḥ sarvvadvaṃd[v]avivarjjitaḥ ||

yena vijñānamātreṇa, pṛthivī sāgaramekhalā⟨ḥ⟩ ||

vaśam āyānti te kṣipraṃ sadevāsuramānuṣāḥ ||       || (fol. *29v2–4)

Colophon

iti śrīśrīherukādyavajravārāhīyogarājottamottamaparamarahasyadaśamanirddeśaḥ || || || samāptaṃ || || || (fol. *29v4–5)

Microfilm Details

Reel No. B 108/21

Date of Filming none

Exposures 33

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-11-2008

Bibliography