B 108-21 Vajravarāhīyogarājastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 108/21
Title: Vajravarāhīyogarājastotra
Dimensions: 18 x 7.5 cm x 29 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 4/1035
Remarks:
Reel No. B 108-21 Inventory No. 105225
Title #Herukādyavajravārāhīyogarājottamottama
Remarks In the Preliminary Title List the title is given as Vajravarāhīyogarājastotra.
Subject Bauddha Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material Thyāsaphu
State complete
Size 18.0 x 7.5 cm
Folios *29
Lines per Folio 7
Foliation none
Place of Deposit NAK
Accession No. 4/1035
Manuscript Features
Excerpts
Beginning
oṁ namaḥ śrī3herukādyaśrīvajravārāhīyogarājottamotta[ma]m āha || ||
athātaḥ saṃpravakṣyāmi yogo rājottamottamaṃ ||
ṣaṭcakrasya yathāyogaṃ yogata⟨ṃ⟩ntād vini[[rga]]taṃ ||
jihvātālugatāṃ kṛtvā yogī yogaparo bhavet ||
vīrasya vīrarajohvāyāṃ jihvātālutale punaḥ || (fol. *1r1–3)
End
sarvvatrailokyaṃ †carīraṃ† bhagavaṃtaṃ sādhakottamaḥ ||
(eṣa)⟨||⟩ vīro mahāvīraḥ sarvvadvaṃd[v]avivarjjitaḥ ||
yena vijñānamātreṇa, pṛthivī sāgaramekhalā⟨ḥ⟩ ||
vaśam āyānti te kṣipraṃ sadevāsuramānuṣāḥ || || (fol. *29v2–4)
Colophon
iti śrīśrīherukādyavajravārāhīyogarājottamottamaparamarahasyadaśamanirddeśaḥ || || || samāptaṃ || || || (fol. *29v4–5)
Microfilm Details
Reel No. B 108/21
Date of Filming none
Exposures 33
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 19-11-2008
Bibliography